Declension table of ?svajyamāna

Deva

NeuterSingularDualPlural
Nominativesvajyamānam svajyamāne svajyamānāni
Vocativesvajyamāna svajyamāne svajyamānāni
Accusativesvajyamānam svajyamāne svajyamānāni
Instrumentalsvajyamānena svajyamānābhyām svajyamānaiḥ
Dativesvajyamānāya svajyamānābhyām svajyamānebhyaḥ
Ablativesvajyamānāt svajyamānābhyām svajyamānebhyaḥ
Genitivesvajyamānasya svajyamānayoḥ svajyamānānām
Locativesvajyamāne svajyamānayoḥ svajyamāneṣu

Compound svajyamāna -

Adverb -svajyamānam -svajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria