Declension table of ?svāgya

Deva

NeuterSingularDualPlural
Nominativesvāgyam svāgye svāgyāni
Vocativesvāgya svāgye svāgyāni
Accusativesvāgyam svāgye svāgyāni
Instrumentalsvāgyena svāgyābhyām svāgyaiḥ
Dativesvāgyāya svāgyābhyām svāgyebhyaḥ
Ablativesvāgyāt svāgyābhyām svāgyebhyaḥ
Genitivesvāgyasya svāgyayoḥ svāgyānām
Locativesvāgye svāgyayoḥ svāgyeṣu

Compound svāgya -

Adverb -svāgyam -svāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria