Declension table of ?svajanīya

Deva

NeuterSingularDualPlural
Nominativesvajanīyam svajanīye svajanīyāni
Vocativesvajanīya svajanīye svajanīyāni
Accusativesvajanīyam svajanīye svajanīyāni
Instrumentalsvajanīyena svajanīyābhyām svajanīyaiḥ
Dativesvajanīyāya svajanīyābhyām svajanīyebhyaḥ
Ablativesvajanīyāt svajanīyābhyām svajanīyebhyaḥ
Genitivesvajanīyasya svajanīyayoḥ svajanīyānām
Locativesvajanīye svajanīyayoḥ svajanīyeṣu

Compound svajanīya -

Adverb -svajanīyam -svajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria