Declension table of ?sasvajvas

Deva

MasculineSingularDualPlural
Nominativesasvajvān sasvajvāṃsau sasvajvāṃsaḥ
Vocativesasvajvan sasvajvāṃsau sasvajvāṃsaḥ
Accusativesasvajvāṃsam sasvajvāṃsau sasvajuṣaḥ
Instrumentalsasvajuṣā sasvajvadbhyām sasvajvadbhiḥ
Dativesasvajuṣe sasvajvadbhyām sasvajvadbhyaḥ
Ablativesasvajuṣaḥ sasvajvadbhyām sasvajvadbhyaḥ
Genitivesasvajuṣaḥ sasvajuṣoḥ sasvajuṣām
Locativesasvajuṣi sasvajuṣoḥ sasvajvatsu

Compound sasvajvat -

Adverb -sasvajvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria