Declension table of ?svakta

Deva

MasculineSingularDualPlural
Nominativesvaktaḥ svaktau svaktāḥ
Vocativesvakta svaktau svaktāḥ
Accusativesvaktam svaktau svaktān
Instrumentalsvaktena svaktābhyām svaktaiḥ svaktebhiḥ
Dativesvaktāya svaktābhyām svaktebhyaḥ
Ablativesvaktāt svaktābhyām svaktebhyaḥ
Genitivesvaktasya svaktayoḥ svaktānām
Locativesvakte svaktayoḥ svakteṣu

Compound svakta -

Adverb -svaktam -svaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria