Declension table of ?svajiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvajiṣyamāṇā svajiṣyamāṇe svajiṣyamāṇāḥ
Vocativesvajiṣyamāṇe svajiṣyamāṇe svajiṣyamāṇāḥ
Accusativesvajiṣyamāṇām svajiṣyamāṇe svajiṣyamāṇāḥ
Instrumentalsvajiṣyamāṇayā svajiṣyamāṇābhyām svajiṣyamāṇābhiḥ
Dativesvajiṣyamāṇāyai svajiṣyamāṇābhyām svajiṣyamāṇābhyaḥ
Ablativesvajiṣyamāṇāyāḥ svajiṣyamāṇābhyām svajiṣyamāṇābhyaḥ
Genitivesvajiṣyamāṇāyāḥ svajiṣyamāṇayoḥ svajiṣyamāṇānām
Locativesvajiṣyamāṇāyām svajiṣyamāṇayoḥ svajiṣyamāṇāsu

Adverb -svajiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria