तिङन्तावली ?स्वज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वजति स्वजतः स्वजन्ति
मध्यमस्वजसि स्वजथः स्वजथ
उत्तमस्वजामि स्वजावः स्वजामः


आत्मनेपदेएकद्विबहु
प्रथमस्वजते स्वजेते स्वजन्ते
मध्यमस्वजसे स्वजेथे स्वजध्वे
उत्तमस्वजे स्वजावहे स्वजामहे


कर्मणिएकद्विबहु
प्रथमस्वज्यते स्वज्येते स्वज्यन्ते
मध्यमस्वज्यसे स्वज्येथे स्वज्यध्वे
उत्तमस्वज्ये स्वज्यावहे स्वज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वजत् अस्वजताम् अस्वजन्
मध्यमअस्वजः अस्वजतम् अस्वजत
उत्तमअस्वजम् अस्वजाव अस्वजाम


आत्मनेपदेएकद्विबहु
प्रथमअस्वजत अस्वजेताम् अस्वजन्त
मध्यमअस्वजथाः अस्वजेथाम् अस्वजध्वम्
उत्तमअस्वजे अस्वजावहि अस्वजामहि


कर्मणिएकद्विबहु
प्रथमअस्वज्यत अस्वज्येताम् अस्वज्यन्त
मध्यमअस्वज्यथाः अस्वज्येथाम् अस्वज्यध्वम्
उत्तमअस्वज्ये अस्वज्यावहि अस्वज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वजेत् स्वजेताम् स्वजेयुः
मध्यमस्वजेः स्वजेतम् स्वजेत
उत्तमस्वजेयम् स्वजेव स्वजेम


आत्मनेपदेएकद्विबहु
प्रथमस्वजेत स्वजेयाताम् स्वजेरन्
मध्यमस्वजेथाः स्वजेयाथाम् स्वजेध्वम्
उत्तमस्वजेय स्वजेवहि स्वजेमहि


कर्मणिएकद्विबहु
प्रथमस्वज्येत स्वज्येयाताम् स्वज्येरन्
मध्यमस्वज्येथाः स्वज्येयाथाम् स्वज्येध्वम्
उत्तमस्वज्येय स्वज्येवहि स्वज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वजतु स्वजताम् स्वजन्तु
मध्यमस्वज स्वजतम् स्वजत
उत्तमस्वजानि स्वजाव स्वजाम


आत्मनेपदेएकद्विबहु
प्रथमस्वजताम् स्वजेताम् स्वजन्ताम्
मध्यमस्वजस्व स्वजेथाम् स्वजध्वम्
उत्तमस्वजै स्वजावहै स्वजामहै


कर्मणिएकद्विबहु
प्रथमस्वज्यताम् स्वज्येताम् स्वज्यन्ताम्
मध्यमस्वज्यस्व स्वज्येथाम् स्वज्यध्वम्
उत्तमस्वज्यै स्वज्यावहै स्वज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वजिष्यति स्वजिष्यतः स्वजिष्यन्ति
मध्यमस्वजिष्यसि स्वजिष्यथः स्वजिष्यथ
उत्तमस्वजिष्यामि स्वजिष्यावः स्वजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वजिष्यते स्वजिष्येते स्वजिष्यन्ते
मध्यमस्वजिष्यसे स्वजिष्येथे स्वजिष्यध्वे
उत्तमस्वजिष्ये स्वजिष्यावहे स्वजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वजिता स्वजितारौ स्वजितारः
मध्यमस्वजितासि स्वजितास्थः स्वजितास्थ
उत्तमस्वजितास्मि स्वजितास्वः स्वजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्वाज सस्वजतुः सस्वजुः
मध्यमसस्वजिथ सस्वजथुः सस्वज
उत्तमसस्वाज सस्वज सस्वजिव सस्वजिम


आत्मनेपदेएकद्विबहु
प्रथमसस्वजे सस्वजाते सस्वजिरे
मध्यमसस्वजिषे सस्वजाथे सस्वजिध्वे
उत्तमसस्वजे सस्वजिवहे सस्वजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वज्यात् स्वज्यास्ताम् स्वज्यासुः
मध्यमस्वज्याः स्वज्यास्तम् स्वज्यास्त
उत्तमस्वज्यासम् स्वज्यास्व स्वज्यास्म

कृदन्त

क्त
स्वक्त m. n. स्वक्ता f.

क्तवतु
स्वक्तवत् m. n. स्वक्तवती f.

शतृ
स्वजत् m. n. स्वजन्ती f.

शानच्
स्वजमान m. n. स्वजमाना f.

शानच् कर्मणि
स्वज्यमान m. n. स्वज्यमाना f.

लुडादेश पर
स्वजिष्यत् m. n. स्वजिष्यन्ती f.

लुडादेश आत्म
स्वजिष्यमाण m. n. स्वजिष्यमाणा f.

तव्य
स्वजितव्य m. n. स्वजितव्या f.

यत्
स्वाग्य m. n. स्वाग्या f.

अनीयर्
स्वजनीय m. n. स्वजनीया f.

लिडादेश पर
सस्वज्वस् m. n. सस्वजुषी f.

लिडादेश आत्म
सस्वजान m. n. सस्वजाना f.

अव्यय

तुमुन्
स्वजितुम्

क्त्वा
स्वक्त्वा

ल्यप्
॰स्वज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria