तिङन्तावली ?स्वज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वजति
स्वजतः
स्वजन्ति
मध्यम
स्वजसि
स्वजथः
स्वजथ
उत्तम
स्वजामि
स्वजावः
स्वजामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वजते
स्वजेते
स्वजन्ते
मध्यम
स्वजसे
स्वजेथे
स्वजध्वे
उत्तम
स्वजे
स्वजावहे
स्वजामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्वज्यते
स्वज्येते
स्वज्यन्ते
मध्यम
स्वज्यसे
स्वज्येथे
स्वज्यध्वे
उत्तम
स्वज्ये
स्वज्यावहे
स्वज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्वजत्
अस्वजताम्
अस्वजन्
मध्यम
अस्वजः
अस्वजतम्
अस्वजत
उत्तम
अस्वजम्
अस्वजाव
अस्वजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्वजत
अस्वजेताम्
अस्वजन्त
मध्यम
अस्वजथाः
अस्वजेथाम्
अस्वजध्वम्
उत्तम
अस्वजे
अस्वजावहि
अस्वजामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्वज्यत
अस्वज्येताम्
अस्वज्यन्त
मध्यम
अस्वज्यथाः
अस्वज्येथाम्
अस्वज्यध्वम्
उत्तम
अस्वज्ये
अस्वज्यावहि
अस्वज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वजेत्
स्वजेताम्
स्वजेयुः
मध्यम
स्वजेः
स्वजेतम्
स्वजेत
उत्तम
स्वजेयम्
स्वजेव
स्वजेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वजेत
स्वजेयाताम्
स्वजेरन्
मध्यम
स्वजेथाः
स्वजेयाथाम्
स्वजेध्वम्
उत्तम
स्वजेय
स्वजेवहि
स्वजेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्वज्येत
स्वज्येयाताम्
स्वज्येरन्
मध्यम
स्वज्येथाः
स्वज्येयाथाम्
स्वज्येध्वम्
उत्तम
स्वज्येय
स्वज्येवहि
स्वज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वजतु
स्वजताम्
स्वजन्तु
मध्यम
स्वज
स्वजतम्
स्वजत
उत्तम
स्वजानि
स्वजाव
स्वजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वजताम्
स्वजेताम्
स्वजन्ताम्
मध्यम
स्वजस्व
स्वजेथाम्
स्वजध्वम्
उत्तम
स्वजै
स्वजावहै
स्वजामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्वज्यताम्
स्वज्येताम्
स्वज्यन्ताम्
मध्यम
स्वज्यस्व
स्वज्येथाम्
स्वज्यध्वम्
उत्तम
स्वज्यै
स्वज्यावहै
स्वज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वजिष्यति
स्वजिष्यतः
स्वजिष्यन्ति
मध्यम
स्वजिष्यसि
स्वजिष्यथः
स्वजिष्यथ
उत्तम
स्वजिष्यामि
स्वजिष्यावः
स्वजिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वजिष्यते
स्वजिष्येते
स्वजिष्यन्ते
मध्यम
स्वजिष्यसे
स्वजिष्येथे
स्वजिष्यध्वे
उत्तम
स्वजिष्ये
स्वजिष्यावहे
स्वजिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वजिता
स्वजितारौ
स्वजितारः
मध्यम
स्वजितासि
स्वजितास्थः
स्वजितास्थ
उत्तम
स्वजितास्मि
स्वजितास्वः
स्वजितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सस्वाज
सस्वजतुः
सस्वजुः
मध्यम
सस्वजिथ
सस्वजथुः
सस्वज
उत्तम
सस्वाज
सस्वज
सस्वजिव
सस्वजिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सस्वजे
सस्वजाते
सस्वजिरे
मध्यम
सस्वजिषे
सस्वजाथे
सस्वजिध्वे
उत्तम
सस्वजे
सस्वजिवहे
सस्वजिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वज्यात्
स्वज्यास्ताम्
स्वज्यासुः
मध्यम
स्वज्याः
स्वज्यास्तम्
स्वज्यास्त
उत्तम
स्वज्यासम्
स्वज्यास्व
स्वज्यास्म
कृदन्त
क्त
स्वक्त
m.
n.
स्वक्ता
f.
क्तवतु
स्वक्तवत्
m.
n.
स्वक्तवती
f.
शतृ
स्वजत्
m.
n.
स्वजन्ती
f.
शानच्
स्वजमान
m.
n.
स्वजमाना
f.
शानच् कर्मणि
स्वज्यमान
m.
n.
स्वज्यमाना
f.
लुडादेश पर
स्वजिष्यत्
m.
n.
स्वजिष्यन्ती
f.
लुडादेश आत्म
स्वजिष्यमाण
m.
n.
स्वजिष्यमाणा
f.
तव्य
स्वजितव्य
m.
n.
स्वजितव्या
f.
यत्
स्वाग्य
m.
n.
स्वाग्या
f.
अनीयर्
स्वजनीय
m.
n.
स्वजनीया
f.
लिडादेश पर
सस्वज्वस्
m.
n.
सस्वजुषी
f.
लिडादेश आत्म
सस्वजान
m.
n.
सस्वजाना
f.
अव्यय
तुमुन्
स्वजितुम्
क्त्वा
स्वक्त्वा
ल्यप्
॰स्वज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025