Declension table of ?svajamāna

Deva

MasculineSingularDualPlural
Nominativesvajamānaḥ svajamānau svajamānāḥ
Vocativesvajamāna svajamānau svajamānāḥ
Accusativesvajamānam svajamānau svajamānān
Instrumentalsvajamānena svajamānābhyām svajamānaiḥ svajamānebhiḥ
Dativesvajamānāya svajamānābhyām svajamānebhyaḥ
Ablativesvajamānāt svajamānābhyām svajamānebhyaḥ
Genitivesvajamānasya svajamānayoḥ svajamānānām
Locativesvajamāne svajamānayoḥ svajamāneṣu

Compound svajamāna -

Adverb -svajamānam -svajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria