Declension table of ?svajitavya

Deva

NeuterSingularDualPlural
Nominativesvajitavyam svajitavye svajitavyāni
Vocativesvajitavya svajitavye svajitavyāni
Accusativesvajitavyam svajitavye svajitavyāni
Instrumentalsvajitavyena svajitavyābhyām svajitavyaiḥ
Dativesvajitavyāya svajitavyābhyām svajitavyebhyaḥ
Ablativesvajitavyāt svajitavyābhyām svajitavyebhyaḥ
Genitivesvajitavyasya svajitavyayoḥ svajitavyānām
Locativesvajitavye svajitavyayoḥ svajitavyeṣu

Compound svajitavya -

Adverb -svajitavyam -svajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria