Declension table of ?svajitavyā

Deva

FeminineSingularDualPlural
Nominativesvajitavyā svajitavye svajitavyāḥ
Vocativesvajitavye svajitavye svajitavyāḥ
Accusativesvajitavyām svajitavye svajitavyāḥ
Instrumentalsvajitavyayā svajitavyābhyām svajitavyābhiḥ
Dativesvajitavyāyai svajitavyābhyām svajitavyābhyaḥ
Ablativesvajitavyāyāḥ svajitavyābhyām svajitavyābhyaḥ
Genitivesvajitavyāyāḥ svajitavyayoḥ svajitavyānām
Locativesvajitavyāyām svajitavyayoḥ svajitavyāsu

Adverb -svajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria