Declension table of ?svajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesvajiṣyamāṇaḥ svajiṣyamāṇau svajiṣyamāṇāḥ
Vocativesvajiṣyamāṇa svajiṣyamāṇau svajiṣyamāṇāḥ
Accusativesvajiṣyamāṇam svajiṣyamāṇau svajiṣyamāṇān
Instrumentalsvajiṣyamāṇena svajiṣyamāṇābhyām svajiṣyamāṇaiḥ svajiṣyamāṇebhiḥ
Dativesvajiṣyamāṇāya svajiṣyamāṇābhyām svajiṣyamāṇebhyaḥ
Ablativesvajiṣyamāṇāt svajiṣyamāṇābhyām svajiṣyamāṇebhyaḥ
Genitivesvajiṣyamāṇasya svajiṣyamāṇayoḥ svajiṣyamāṇānām
Locativesvajiṣyamāṇe svajiṣyamāṇayoḥ svajiṣyamāṇeṣu

Compound svajiṣyamāṇa -

Adverb -svajiṣyamāṇam -svajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria