Declension table of ?svajyamānā

Deva

FeminineSingularDualPlural
Nominativesvajyamānā svajyamāne svajyamānāḥ
Vocativesvajyamāne svajyamāne svajyamānāḥ
Accusativesvajyamānām svajyamāne svajyamānāḥ
Instrumentalsvajyamānayā svajyamānābhyām svajyamānābhiḥ
Dativesvajyamānāyai svajyamānābhyām svajyamānābhyaḥ
Ablativesvajyamānāyāḥ svajyamānābhyām svajyamānābhyaḥ
Genitivesvajyamānāyāḥ svajyamānayoḥ svajyamānānām
Locativesvajyamānāyām svajyamānayoḥ svajyamānāsu

Adverb -svajyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria