Declension table of ?svajiṣyat

Deva

NeuterSingularDualPlural
Nominativesvajiṣyat svajiṣyantī svajiṣyatī svajiṣyanti
Vocativesvajiṣyat svajiṣyantī svajiṣyatī svajiṣyanti
Accusativesvajiṣyat svajiṣyantī svajiṣyatī svajiṣyanti
Instrumentalsvajiṣyatā svajiṣyadbhyām svajiṣyadbhiḥ
Dativesvajiṣyate svajiṣyadbhyām svajiṣyadbhyaḥ
Ablativesvajiṣyataḥ svajiṣyadbhyām svajiṣyadbhyaḥ
Genitivesvajiṣyataḥ svajiṣyatoḥ svajiṣyatām
Locativesvajiṣyati svajiṣyatoḥ svajiṣyatsu

Adverb -svajiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria