Declension table of ?svaktavat

Deva

NeuterSingularDualPlural
Nominativesvaktavat svaktavantī svaktavatī svaktavanti
Vocativesvaktavat svaktavantī svaktavatī svaktavanti
Accusativesvaktavat svaktavantī svaktavatī svaktavanti
Instrumentalsvaktavatā svaktavadbhyām svaktavadbhiḥ
Dativesvaktavate svaktavadbhyām svaktavadbhyaḥ
Ablativesvaktavataḥ svaktavadbhyām svaktavadbhyaḥ
Genitivesvaktavataḥ svaktavatoḥ svaktavatām
Locativesvaktavati svaktavatoḥ svaktavatsu

Adverb -svaktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria