Declension table of ?svajat

Deva

MasculineSingularDualPlural
Nominativesvajan svajantau svajantaḥ
Vocativesvajan svajantau svajantaḥ
Accusativesvajantam svajantau svajataḥ
Instrumentalsvajatā svajadbhyām svajadbhiḥ
Dativesvajate svajadbhyām svajadbhyaḥ
Ablativesvajataḥ svajadbhyām svajadbhyaḥ
Genitivesvajataḥ svajatoḥ svajatām
Locativesvajati svajatoḥ svajatsu

Compound svajat -

Adverb -svajantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria