Declension table of ?svajiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvajiṣyamāṇam svajiṣyamāṇe svajiṣyamāṇāni
Vocativesvajiṣyamāṇa svajiṣyamāṇe svajiṣyamāṇāni
Accusativesvajiṣyamāṇam svajiṣyamāṇe svajiṣyamāṇāni
Instrumentalsvajiṣyamāṇena svajiṣyamāṇābhyām svajiṣyamāṇaiḥ
Dativesvajiṣyamāṇāya svajiṣyamāṇābhyām svajiṣyamāṇebhyaḥ
Ablativesvajiṣyamāṇāt svajiṣyamāṇābhyām svajiṣyamāṇebhyaḥ
Genitivesvajiṣyamāṇasya svajiṣyamāṇayoḥ svajiṣyamāṇānām
Locativesvajiṣyamāṇe svajiṣyamāṇayoḥ svajiṣyamāṇeṣu

Compound svajiṣyamāṇa -

Adverb -svajiṣyamāṇam -svajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria