Declension table of ?svajantī

Deva

FeminineSingularDualPlural
Nominativesvajantī svajantyau svajantyaḥ
Vocativesvajanti svajantyau svajantyaḥ
Accusativesvajantīm svajantyau svajantīḥ
Instrumentalsvajantyā svajantībhyām svajantībhiḥ
Dativesvajantyai svajantībhyām svajantībhyaḥ
Ablativesvajantyāḥ svajantībhyām svajantībhyaḥ
Genitivesvajantyāḥ svajantyoḥ svajantīnām
Locativesvajantyām svajantyoḥ svajantīṣu

Compound svajanti - svajantī -

Adverb -svajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria