Declension table of ?sasvajāna

Deva

MasculineSingularDualPlural
Nominativesasvajānaḥ sasvajānau sasvajānāḥ
Vocativesasvajāna sasvajānau sasvajānāḥ
Accusativesasvajānam sasvajānau sasvajānān
Instrumentalsasvajānena sasvajānābhyām sasvajānaiḥ sasvajānebhiḥ
Dativesasvajānāya sasvajānābhyām sasvajānebhyaḥ
Ablativesasvajānāt sasvajānābhyām sasvajānebhyaḥ
Genitivesasvajānasya sasvajānayoḥ sasvajānānām
Locativesasvajāne sasvajānayoḥ sasvajāneṣu

Compound sasvajāna -

Adverb -sasvajānam -sasvajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria