Conjugation tables of sīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsīvyāmi sīvyāvaḥ sīvyāmaḥ
Secondsīvyasi sīvyathaḥ sīvyatha
Thirdsīvyati sīvyataḥ sīvyanti


Imperfect

ActiveSingularDualPlural
Firstasīvyam asīvyāva asīvyāma
Secondasīvyaḥ asīvyatam asīvyata
Thirdasīvyat asīvyatām asīvyan


Optative

ActiveSingularDualPlural
Firstsīvyeyam sīvyeva sīvyema
Secondsīvyeḥ sīvyetam sīvyeta
Thirdsīvyet sīvyetām sīvyeyuḥ


Imperative

ActiveSingularDualPlural
Firstsīvyāni sīvyāva sīvyāma
Secondsīvya sīvyatam sīvyata
Thirdsīvyatu sīvyatām sīvyantu


Future

ActiveSingularDualPlural
Firstsīviṣyāmi sīviṣyāvaḥ sīviṣyāmaḥ
Secondsīviṣyasi sīviṣyathaḥ sīviṣyatha
Thirdsīviṣyati sīviṣyataḥ sīviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsīvitāsmi sīvitāsvaḥ sīvitāsmaḥ
Secondsīvitāsi sīvitāsthaḥ sīvitāstha
Thirdsīvitā sīvitārau sīvitāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣīva siṣīviva siṣīvima
Secondsiṣīvitha siṣīvathuḥ siṣīva
Thirdsiṣīva siṣīvatuḥ siṣīvuḥ


Aorist

ActiveSingularDualPlural
Firstasiṣīvam asiṣīvāva asiṣīvāma
Secondasiṣīvaḥ asiṣīvatam asiṣīvata
Thirdasiṣīvat asiṣīvatām asiṣīvan


Benedictive

ActiveSingularDualPlural
Firstsīvyāsam sīvyāsva sīvyāsma
Secondsīvyāḥ sīvyāstam sīvyāsta
Thirdsīvyāt sīvyāstām sīvyāsuḥ

Participles

Past Passive Participle
syūta m. n. syūtā f.

Past Active Participle
syūtavat m. n. syūtavatī f.

Present Active Participle
sīvyat m. n. sīvyantī f.

Future Active Participle
sīviṣyat m. n. sīviṣyantī f.

Perfect Active Participle
siṣīvvas m. n. siṣīvuṣī f.

Indeclinable forms

Infinitive
sīvitum

Absolutive
syūtvā

Absolutive
sevitvā

Absolutive
-syūya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsevayāmi sīvayāmi sevayāvaḥ sīvayāvaḥ sevayāmaḥ sīvayāmaḥ
Secondsevayasi sīvayasi sevayathaḥ sīvayathaḥ sevayatha sīvayatha
Thirdsevayati sīvayati sevayataḥ sīvayataḥ sevayanti sīvayanti


MiddleSingularDualPlural
Firstsevaye sīvaye sevayāvahe sīvayāvahe sevayāmahe sīvayāmahe
Secondsevayase sīvayase sevayethe sīvayethe sevayadhve sīvayadhve
Thirdsevayate sīvayate sevayete sīvayete sevayante sīvayante


PassiveSingularDualPlural
Firstsevye sīvye sevyāvahe sīvyāvahe sevyāmahe sīvyāmahe
Secondsevyase sīvyase sevyethe sīvyethe sevyadhve sīvyadhve
Thirdsevyate sīvyate sevyete sīvyete sevyante sīvyante


Imperfect

ActiveSingularDualPlural
Firstasevayam asīvayam asevayāva asīvayāva asevayāma asīvayāma
Secondasevayaḥ asīvayaḥ asevayatam asīvayatam asevayata asīvayata
Thirdasevayat asīvayat asevayatām asīvayatām asevayan asīvayan


MiddleSingularDualPlural
Firstasevaye asīvaye asevayāvahi asīvayāvahi asevayāmahi asīvayāmahi
Secondasevayathāḥ asīvayathāḥ asevayethām asīvayethām asevayadhvam asīvayadhvam
Thirdasevayata asīvayata asevayetām asīvayetām asevayanta asīvayanta


PassiveSingularDualPlural
Firstasevye asīvye asevyāvahi asīvyāvahi asevyāmahi asīvyāmahi
Secondasevyathāḥ asīvyathāḥ asevyethām asīvyethām asevyadhvam asīvyadhvam
Thirdasevyata asīvyata asevyetām asīvyetām asevyanta asīvyanta


Optative

ActiveSingularDualPlural
Firstsevayeyam sīvayeyam sevayeva sīvayeva sevayema sīvayema
Secondsevayeḥ sīvayeḥ sevayetam sīvayetam sevayeta sīvayeta
Thirdsevayet sīvayet sevayetām sīvayetām sevayeyuḥ sīvayeyuḥ


MiddleSingularDualPlural
Firstsevayeya sīvayeya sevayevahi sīvayevahi sevayemahi sīvayemahi
Secondsevayethāḥ sīvayethāḥ sevayeyāthām sīvayeyāthām sevayedhvam sīvayedhvam
Thirdsevayeta sīvayeta sevayeyātām sīvayeyātām sevayeran sīvayeran


PassiveSingularDualPlural
Firstsevyeya sīvyeya sevyevahi sīvyevahi sevyemahi sīvyemahi
Secondsevyethāḥ sīvyethāḥ sevyeyāthām sīvyeyāthām sevyedhvam sīvyedhvam
Thirdsevyeta sīvyeta sevyeyātām sīvyeyātām sevyeran sīvyeran


Imperative

ActiveSingularDualPlural
Firstsevayāni sīvayāni sevayāva sīvayāva sevayāma sīvayāma
Secondsevaya sīvaya sevayatam sīvayatam sevayata sīvayata
Thirdsevayatu sīvayatu sevayatām sīvayatām sevayantu sīvayantu


MiddleSingularDualPlural
Firstsevayai sīvayai sevayāvahai sīvayāvahai sevayāmahai sīvayāmahai
Secondsevayasva sīvayasva sevayethām sīvayethām sevayadhvam sīvayadhvam
Thirdsevayatām sīvayatām sevayetām sīvayetām sevayantām sīvayantām


PassiveSingularDualPlural
Firstsevyai sīvyai sevyāvahai sīvyāvahai sevyāmahai sīvyāmahai
Secondsevyasva sīvyasva sevyethām sīvyethām sevyadhvam sīvyadhvam
Thirdsevyatām sīvyatām sevyetām sīvyetām sevyantām sīvyantām


Future

ActiveSingularDualPlural
Firstsevayiṣyāmi sīvayiṣyāmi sevayiṣyāvaḥ sīvayiṣyāvaḥ sevayiṣyāmaḥ sīvayiṣyāmaḥ
Secondsevayiṣyasi sīvayiṣyasi sevayiṣyathaḥ sīvayiṣyathaḥ sevayiṣyatha sīvayiṣyatha
Thirdsevayiṣyati sīvayiṣyati sevayiṣyataḥ sīvayiṣyataḥ sevayiṣyanti sīvayiṣyanti


MiddleSingularDualPlural
Firstsevayiṣye sīvayiṣye sevayiṣyāvahe sīvayiṣyāvahe sevayiṣyāmahe sīvayiṣyāmahe
Secondsevayiṣyase sīvayiṣyase sevayiṣyethe sīvayiṣyethe sevayiṣyadhve sīvayiṣyadhve
Thirdsevayiṣyate sīvayiṣyate sevayiṣyete sīvayiṣyete sevayiṣyante sīvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsevayitāsmi sīvayitāsmi sevayitāsvaḥ sīvayitāsvaḥ sevayitāsmaḥ sīvayitāsmaḥ
Secondsevayitāsi sīvayitāsi sevayitāsthaḥ sīvayitāsthaḥ sevayitāstha sīvayitāstha
Thirdsevayitā sīvayitā sevayitārau sīvayitārau sevayitāraḥ sīvayitāraḥ

Participles

Past Passive Participle
sīvita m. n. sīvitā f.

Past Passive Participle
sevita m. n. sevitā f.

Past Active Participle
sevitavat m. n. sevitavatī f.

Past Active Participle
sīvitavat m. n. sīvitavatī f.

Present Active Participle
sīvayat m. n. sīvayantī f.

Present Active Participle
sevayat m. n. sevayantī f.

Present Middle Participle
sevayamāna m. n. sevayamānā f.

Present Middle Participle
sīvayamāna m. n. sīvayamānā f.

Present Passive Participle
sīvyamāna m. n. sīvyamānā f.

Present Passive Participle
sevyamāna m. n. sevyamānā f.

Future Active Participle
sevayiṣyat m. n. sevayiṣyantī f.

Future Active Participle
sīvayiṣyat m. n. sīvayiṣyantī f.

Future Middle Participle
sīvayiṣyamāṇa m. n. sīvayiṣyamāṇā f.

Future Middle Participle
sevayiṣyamāṇa m. n. sevayiṣyamāṇā f.

Future Passive Participle
sevya m. n. sevyā f.

Future Passive Participle
sevanīya m. n. sevanīyā f.

Future Passive Participle
sīvya m. n. sīvyā f.

Future Passive Participle
sīvanīya m. n. sīvanīyā f.

Indeclinable forms

Infinitive
sevayitum

Infinitive
sīvayitum

Absolutive
sevayitvā

Absolutive
sīvayitvā

Absolutive
-sevya

Absolutive
-sīvya

Periphrastic Perfect
sevayām

Periphrastic Perfect
sīvayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstsuṣyūṣāmi suṣyūṣāvaḥ suṣyūṣāmaḥ
Secondsuṣyūṣasi suṣyūṣathaḥ suṣyūṣatha
Thirdsuṣyūṣati suṣyūṣataḥ suṣyūṣanti


PassiveSingularDualPlural
Firstsuṣyūṣye suṣyūṣyāvahe suṣyūṣyāmahe
Secondsuṣyūṣyase suṣyūṣyethe suṣyūṣyadhve
Thirdsuṣyūṣyate suṣyūṣyete suṣyūṣyante


Imperfect

ActiveSingularDualPlural
Firstasuṣyūṣam asuṣyūṣāva asuṣyūṣāma
Secondasuṣyūṣaḥ asuṣyūṣatam asuṣyūṣata
Thirdasuṣyūṣat asuṣyūṣatām asuṣyūṣan


PassiveSingularDualPlural
Firstasuṣyūṣye asuṣyūṣyāvahi asuṣyūṣyāmahi
Secondasuṣyūṣyathāḥ asuṣyūṣyethām asuṣyūṣyadhvam
Thirdasuṣyūṣyata asuṣyūṣyetām asuṣyūṣyanta


Optative

ActiveSingularDualPlural
Firstsuṣyūṣeyam suṣyūṣeva suṣyūṣema
Secondsuṣyūṣeḥ suṣyūṣetam suṣyūṣeta
Thirdsuṣyūṣet suṣyūṣetām suṣyūṣeyuḥ


PassiveSingularDualPlural
Firstsuṣyūṣyeya suṣyūṣyevahi suṣyūṣyemahi
Secondsuṣyūṣyethāḥ suṣyūṣyeyāthām suṣyūṣyedhvam
Thirdsuṣyūṣyeta suṣyūṣyeyātām suṣyūṣyeran


Imperative

ActiveSingularDualPlural
Firstsuṣyūṣāṇi suṣyūṣāva suṣyūṣāma
Secondsuṣyūṣa suṣyūṣatam suṣyūṣata
Thirdsuṣyūṣatu suṣyūṣatām suṣyūṣantu


PassiveSingularDualPlural
Firstsuṣyūṣyai suṣyūṣyāvahai suṣyūṣyāmahai
Secondsuṣyūṣyasva suṣyūṣyethām suṣyūṣyadhvam
Thirdsuṣyūṣyatām suṣyūṣyetām suṣyūṣyantām


Future

ActiveSingularDualPlural
Firstsuṣyūṣyāmi suṣyūṣyāvaḥ suṣyūṣyāmaḥ
Secondsuṣyūṣyasi suṣyūṣyathaḥ suṣyūṣyatha
Thirdsuṣyūṣyati suṣyūṣyataḥ suṣyūṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsuṣyūṣitāsmi suṣyūṣitāsvaḥ suṣyūṣitāsmaḥ
Secondsuṣyūṣitāsi suṣyūṣitāsthaḥ suṣyūṣitāstha
Thirdsuṣyūṣitā suṣyūṣitārau suṣyūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣuṣyūṣa suṣuṣyūṣiva suṣuṣyūṣima
Secondsuṣuṣyūṣitha suṣuṣyūṣathuḥ suṣuṣyūṣa
Thirdsuṣuṣyūṣa suṣuṣyūṣatuḥ suṣuṣyūṣuḥ

Participles

Past Passive Participle
suṣyūṣita m. n. suṣyūṣitā f.

Past Active Participle
suṣyūṣitavat m. n. suṣyūṣitavatī f.

Present Active Participle
suṣyūṣat m. n. suṣyūṣantī f.

Present Passive Participle
suṣyūṣyamāṇa m. n. suṣyūṣyamāṇā f.

Future Active Participle
suṣyūṣyat m. n. suṣyūṣyantī f.

Future Passive Participle
suṣyūṣaṇīya m. n. suṣyūṣaṇīyā f.

Future Passive Participle
suṣyūṣya m. n. suṣyūṣyā f.

Perfect Active Participle
suṣuṣyūṣvas m. n. suṣuṣyūṣuṣī f.

Indeclinable forms

Infinitive
suṣyūṣitum

Absolutive
suṣyūṣitvā

Absolutive
-suṣyūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria