तिङन्तावली सीव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसीव्यति सीव्यतः सीव्यन्ति
मध्यमसीव्यसि सीव्यथः सीव्यथ
उत्तमसीव्यामि सीव्यावः सीव्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसीव्यत् असीव्यताम् असीव्यन्
मध्यमअसीव्यः असीव्यतम् असीव्यत
उत्तमअसीव्यम् असीव्याव असीव्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसीव्येत् सीव्येताम् सीव्येयुः
मध्यमसीव्येः सीव्येतम् सीव्येत
उत्तमसीव्येयम् सीव्येव सीव्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमसीव्यतु सीव्यताम् सीव्यन्तु
मध्यमसीव्य सीव्यतम् सीव्यत
उत्तमसीव्यानि सीव्याव सीव्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमसीविष्यति सीविष्यतः सीविष्यन्ति
मध्यमसीविष्यसि सीविष्यथः सीविष्यथ
उत्तमसीविष्यामि सीविष्यावः सीविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसीविता सीवितारौ सीवितारः
मध्यमसीवितासि सीवितास्थः सीवितास्थ
उत्तमसीवितास्मि सीवितास्वः सीवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिषीव सिषीवतुः सिषीवुः
मध्यमसिषीविथ सिषीवथुः सिषीव
उत्तमसिषीव सिषीविव सिषीविम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअसिषीवत् असिषीवताम् असिषीवन्
मध्यमअसिषीवः असिषीवतम् असिषीवत
उत्तमअसिषीवम् असिषीवाव असिषीवाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसीव्यात् सीव्यास्ताम् सीव्यासुः
मध्यमसीव्याः सीव्यास्तम् सीव्यास्त
उत्तमसीव्यासम् सीव्यास्व सीव्यास्म

कृदन्त

क्त
स्यूत m. n. स्यूता f.

क्तवतु
स्यूतवत् m. n. स्यूतवती f.

शतृ
सीव्यत् m. n. सीव्यन्ती f.

लुडादेश पर
सीविष्यत् m. n. सीविष्यन्ती f.

लिडादेश पर
सिषीव्वस् m. n. सिषीवुषी f.

अव्यय

तुमुन्
सीवितुम्

क्त्वा
स्यूत्वा

क्त्वा
सेवित्वा

ल्यप्
॰स्यूय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसेवयति सीवयति सेवयतः सीवयतः सेवयन्ति सीवयन्ति
मध्यमसेवयसि सीवयसि सेवयथः सीवयथः सेवयथ सीवयथ
उत्तमसेवयामि सीवयामि सेवयावः सीवयावः सेवयामः सीवयामः


आत्मनेपदेएकद्विबहु
प्रथमसेवयते सीवयते सेवयेते सीवयेते सेवयन्ते सीवयन्ते
मध्यमसेवयसे सीवयसे सेवयेथे सीवयेथे सेवयध्वे सीवयध्वे
उत्तमसेवये सीवये सेवयावहे सीवयावहे सेवयामहे सीवयामहे


कर्मणिएकद्विबहु
प्रथमसेव्यते सीव्यते सेव्येते सीव्येते सेव्यन्ते सीव्यन्ते
मध्यमसेव्यसे सीव्यसे सेव्येथे सीव्येथे सेव्यध्वे सीव्यध्वे
उत्तमसेव्ये सीव्ये सेव्यावहे सीव्यावहे सेव्यामहे सीव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसेवयत् असीवयत् असेवयताम् असीवयताम् असेवयन् असीवयन्
मध्यमअसेवयः असीवयः असेवयतम् असीवयतम् असेवयत असीवयत
उत्तमअसेवयम् असीवयम् असेवयाव असीवयाव असेवयाम असीवयाम


आत्मनेपदेएकद्विबहु
प्रथमअसेवयत असीवयत असेवयेताम् असीवयेताम् असेवयन्त असीवयन्त
मध्यमअसेवयथाः असीवयथाः असेवयेथाम् असीवयेथाम् असेवयध्वम् असीवयध्वम्
उत्तमअसेवये असीवये असेवयावहि असीवयावहि असेवयामहि असीवयामहि


कर्मणिएकद्विबहु
प्रथमअसेव्यत असीव्यत असेव्येताम् असीव्येताम् असेव्यन्त असीव्यन्त
मध्यमअसेव्यथाः असीव्यथाः असेव्येथाम् असीव्येथाम् असेव्यध्वम् असीव्यध्वम्
उत्तमअसेव्ये असीव्ये असेव्यावहि असीव्यावहि असेव्यामहि असीव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसेवयेत् सीवयेत् सेवयेताम् सीवयेताम् सेवयेयुः सीवयेयुः
मध्यमसेवयेः सीवयेः सेवयेतम् सीवयेतम् सेवयेत सीवयेत
उत्तमसेवयेयम् सीवयेयम् सेवयेव सीवयेव सेवयेम सीवयेम


आत्मनेपदेएकद्विबहु
प्रथमसेवयेत सीवयेत सेवयेयाताम् सीवयेयाताम् सेवयेरन् सीवयेरन्
मध्यमसेवयेथाः सीवयेथाः सेवयेयाथाम् सीवयेयाथाम् सेवयेध्वम् सीवयेध्वम्
उत्तमसेवयेय सीवयेय सेवयेवहि सीवयेवहि सेवयेमहि सीवयेमहि


कर्मणिएकद्विबहु
प्रथमसेव्येत सीव्येत सेव्येयाताम् सीव्येयाताम् सेव्येरन् सीव्येरन्
मध्यमसेव्येथाः सीव्येथाः सेव्येयाथाम् सीव्येयाथाम् सेव्येध्वम् सीव्येध्वम्
उत्तमसेव्येय सीव्येय सेव्येवहि सीव्येवहि सेव्येमहि सीव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसेवयतु सीवयतु सेवयताम् सीवयताम् सेवयन्तु सीवयन्तु
मध्यमसेवय सीवय सेवयतम् सीवयतम् सेवयत सीवयत
उत्तमसेवयानि सीवयानि सेवयाव सीवयाव सेवयाम सीवयाम


आत्मनेपदेएकद्विबहु
प्रथमसेवयताम् सीवयताम् सेवयेताम् सीवयेताम् सेवयन्ताम् सीवयन्ताम्
मध्यमसेवयस्व सीवयस्व सेवयेथाम् सीवयेथाम् सेवयध्वम् सीवयध्वम्
उत्तमसेवयै सीवयै सेवयावहै सीवयावहै सेवयामहै सीवयामहै


कर्मणिएकद्विबहु
प्रथमसेव्यताम् सीव्यताम् सेव्येताम् सीव्येताम् सेव्यन्ताम् सीव्यन्ताम्
मध्यमसेव्यस्व सीव्यस्व सेव्येथाम् सीव्येथाम् सेव्यध्वम् सीव्यध्वम्
उत्तमसेव्यै सीव्यै सेव्यावहै सीव्यावहै सेव्यामहै सीव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसेवयिष्यति सीवयिष्यति सेवयिष्यतः सीवयिष्यतः सेवयिष्यन्ति सीवयिष्यन्ति
मध्यमसेवयिष्यसि सीवयिष्यसि सेवयिष्यथः सीवयिष्यथः सेवयिष्यथ सीवयिष्यथ
उत्तमसेवयिष्यामि सीवयिष्यामि सेवयिष्यावः सीवयिष्यावः सेवयिष्यामः सीवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसेवयिष्यते सीवयिष्यते सेवयिष्येते सीवयिष्येते सेवयिष्यन्ते सीवयिष्यन्ते
मध्यमसेवयिष्यसे सीवयिष्यसे सेवयिष्येथे सीवयिष्येथे सेवयिष्यध्वे सीवयिष्यध्वे
उत्तमसेवयिष्ये सीवयिष्ये सेवयिष्यावहे सीवयिष्यावहे सेवयिष्यामहे सीवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसेवयिता सीवयिता सेवयितारौ सीवयितारौ सेवयितारः सीवयितारः
मध्यमसेवयितासि सीवयितासि सेवयितास्थः सीवयितास्थः सेवयितास्थ सीवयितास्थ
उत्तमसेवयितास्मि सीवयितास्मि सेवयितास्वः सीवयितास्वः सेवयितास्मः सीवयितास्मः

कृदन्त

क्त
सीवित m. n. सीविता f.

क्त
सेवित m. n. सेविता f.

क्तवतु
सेवितवत् m. n. सेवितवती f.

क्तवतु
सीवितवत् m. n. सीवितवती f.

शतृ
सीवयत् m. n. सीवयन्ती f.

शतृ
सेवयत् m. n. सेवयन्ती f.

शानच्
सेवयमान m. n. सेवयमाना f.

शानच्
सीवयमान m. n. सीवयमाना f.

शानच् कर्मणि
सीव्यमान m. n. सीव्यमाना f.

शानच् कर्मणि
सेव्यमान m. n. सेव्यमाना f.

लुडादेश पर
सेवयिष्यत् m. n. सेवयिष्यन्ती f.

लुडादेश पर
सीवयिष्यत् m. n. सीवयिष्यन्ती f.

लुडादेश आत्म
सीवयिष्यमाण m. n. सीवयिष्यमाणा f.

लुडादेश आत्म
सेवयिष्यमाण m. n. सेवयिष्यमाणा f.

यत्
सेव्य m. n. सेव्या f.

अनीयर्
सेवनीय m. n. सेवनीया f.

यत्
सीव्य m. n. सीव्या f.

अनीयर्
सीवनीय m. n. सीवनीया f.

अव्यय

तुमुन्
सेवयितुम्

तुमुन्
सीवयितुम्

क्त्वा
सेवयित्वा

क्त्वा
सीवयित्वा

ल्यप्
॰सेव्य

ल्यप्
॰सीव्य

लिट्
सेवयाम्

लिट्
सीवयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमसुष्यूषति सुष्यूषतः सुष्यूषन्ति
मध्यमसुष्यूषसि सुष्यूषथः सुष्यूषथ
उत्तमसुष्यूषामि सुष्यूषावः सुष्यूषामः


कर्मणिएकद्विबहु
प्रथमसुष्यूष्यते सुष्यूष्येते सुष्यूष्यन्ते
मध्यमसुष्यूष्यसे सुष्यूष्येथे सुष्यूष्यध्वे
उत्तमसुष्यूष्ये सुष्यूष्यावहे सुष्यूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसुष्यूषत् असुष्यूषताम् असुष्यूषन्
मध्यमअसुष्यूषः असुष्यूषतम् असुष्यूषत
उत्तमअसुष्यूषम् असुष्यूषाव असुष्यूषाम


कर्मणिएकद्विबहु
प्रथमअसुष्यूष्यत असुष्यूष्येताम् असुष्यूष्यन्त
मध्यमअसुष्यूष्यथाः असुष्यूष्येथाम् असुष्यूष्यध्वम्
उत्तमअसुष्यूष्ये असुष्यूष्यावहि असुष्यूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसुष्यूषेत् सुष्यूषेताम् सुष्यूषेयुः
मध्यमसुष्यूषेः सुष्यूषेतम् सुष्यूषेत
उत्तमसुष्यूषेयम् सुष्यूषेव सुष्यूषेम


कर्मणिएकद्विबहु
प्रथमसुष्यूष्येत सुष्यूष्येयाताम् सुष्यूष्येरन्
मध्यमसुष्यूष्येथाः सुष्यूष्येयाथाम् सुष्यूष्येध्वम्
उत्तमसुष्यूष्येय सुष्यूष्येवहि सुष्यूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसुष्यूषतु सुष्यूषताम् सुष्यूषन्तु
मध्यमसुष्यूष सुष्यूषतम् सुष्यूषत
उत्तमसुष्यूषाणि सुष्यूषाव सुष्यूषाम


कर्मणिएकद्विबहु
प्रथमसुष्यूष्यताम् सुष्यूष्येताम् सुष्यूष्यन्ताम्
मध्यमसुष्यूष्यस्व सुष्यूष्येथाम् सुष्यूष्यध्वम्
उत्तमसुष्यूष्यै सुष्यूष्यावहै सुष्यूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसुष्यूष्यति सुष्यूष्यतः सुष्यूष्यन्ति
मध्यमसुष्यूष्यसि सुष्यूष्यथः सुष्यूष्यथ
उत्तमसुष्यूष्यामि सुष्यूष्यावः सुष्यूष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसुष्यूषिता सुष्यूषितारौ सुष्यूषितारः
मध्यमसुष्यूषितासि सुष्यूषितास्थः सुष्यूषितास्थ
उत्तमसुष्यूषितास्मि सुष्यूषितास्वः सुष्यूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसुषुष्यूष सुषुष्यूषतुः सुषुष्यूषुः
मध्यमसुषुष्यूषिथ सुषुष्यूषथुः सुषुष्यूष
उत्तमसुषुष्यूष सुषुष्यूषिव सुषुष्यूषिम

कृदन्त

क्त
सुष्यूषित m. n. सुष्यूषिता f.

क्तवतु
सुष्यूषितवत् m. n. सुष्यूषितवती f.

शतृ
सुष्यूषत् m. n. सुष्यूषन्ती f.

शानच् कर्मणि
सुष्यूष्यमाण m. n. सुष्यूष्यमाणा f.

लुडादेश पर
सुष्यूष्यत् m. n. सुष्यूष्यन्ती f.

अनीयर्
सुष्यूषणीय m. n. सुष्यूषणीया f.

यत्
सुष्यूष्य m. n. सुष्यूष्या f.

लिडादेश पर
सुषुष्यूष्वस् m. n. सुषुष्यूषुषी f.

अव्यय

तुमुन्
सुष्यूषितुम्

क्त्वा
सुष्यूषित्वा

ल्यप्
॰सुष्यूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria