Declension table of ?sīvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesīvayiṣyamāṇaḥ sīvayiṣyamāṇau sīvayiṣyamāṇāḥ
Vocativesīvayiṣyamāṇa sīvayiṣyamāṇau sīvayiṣyamāṇāḥ
Accusativesīvayiṣyamāṇam sīvayiṣyamāṇau sīvayiṣyamāṇān
Instrumentalsīvayiṣyamāṇena sīvayiṣyamāṇābhyām sīvayiṣyamāṇaiḥ
Dativesīvayiṣyamāṇāya sīvayiṣyamāṇābhyām sīvayiṣyamāṇebhyaḥ
Ablativesīvayiṣyamāṇāt sīvayiṣyamāṇābhyām sīvayiṣyamāṇebhyaḥ
Genitivesīvayiṣyamāṇasya sīvayiṣyamāṇayoḥ sīvayiṣyamāṇānām
Locativesīvayiṣyamāṇe sīvayiṣyamāṇayoḥ sīvayiṣyamāṇeṣu

Compound sīvayiṣyamāṇa -

Adverb -sīvayiṣyamāṇam -sīvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria