Declension table of ?sīvitavat

Deva

MasculineSingularDualPlural
Nominativesīvitavān sīvitavantau sīvitavantaḥ
Vocativesīvitavan sīvitavantau sīvitavantaḥ
Accusativesīvitavantam sīvitavantau sīvitavataḥ
Instrumentalsīvitavatā sīvitavadbhyām sīvitavadbhiḥ
Dativesīvitavate sīvitavadbhyām sīvitavadbhyaḥ
Ablativesīvitavataḥ sīvitavadbhyām sīvitavadbhyaḥ
Genitivesīvitavataḥ sīvitavatoḥ sīvitavatām
Locativesīvitavati sīvitavatoḥ sīvitavatsu

Compound sīvitavat -

Adverb -sīvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria