Declension table of ?sīvyamāna

Deva

MasculineSingularDualPlural
Nominativesīvyamānaḥ sīvyamānau sīvyamānāḥ
Vocativesīvyamāna sīvyamānau sīvyamānāḥ
Accusativesīvyamānam sīvyamānau sīvyamānān
Instrumentalsīvyamānena sīvyamānābhyām sīvyamānaiḥ sīvyamānebhiḥ
Dativesīvyamānāya sīvyamānābhyām sīvyamānebhyaḥ
Ablativesīvyamānāt sīvyamānābhyām sīvyamānebhyaḥ
Genitivesīvyamānasya sīvyamānayoḥ sīvyamānānām
Locativesīvyamāne sīvyamānayoḥ sīvyamāneṣu

Compound sīvyamāna -

Adverb -sīvyamānam -sīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria