Declension table of ?suṣyūṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣyūṣiṣyat | suṣyūṣiṣyantī suṣyūṣiṣyatī | suṣyūṣiṣyanti |
Vocative | suṣyūṣiṣyat | suṣyūṣiṣyantī suṣyūṣiṣyatī | suṣyūṣiṣyanti |
Accusative | suṣyūṣiṣyat | suṣyūṣiṣyantī suṣyūṣiṣyatī | suṣyūṣiṣyanti |
Instrumental | suṣyūṣiṣyatā | suṣyūṣiṣyadbhyām | suṣyūṣiṣyadbhiḥ |
Dative | suṣyūṣiṣyate | suṣyūṣiṣyadbhyām | suṣyūṣiṣyadbhyaḥ |
Ablative | suṣyūṣiṣyataḥ | suṣyūṣiṣyadbhyām | suṣyūṣiṣyadbhyaḥ |
Genitive | suṣyūṣiṣyataḥ | suṣyūṣiṣyatoḥ | suṣyūṣiṣyatām |
Locative | suṣyūṣiṣyati | suṣyūṣiṣyatoḥ | suṣyūṣiṣyatsu |