Declension table of ?suṣyūṣiṣyat

Deva

NeuterSingularDualPlural
Nominativesuṣyūṣiṣyat suṣyūṣiṣyantī suṣyūṣiṣyatī suṣyūṣiṣyanti
Vocativesuṣyūṣiṣyat suṣyūṣiṣyantī suṣyūṣiṣyatī suṣyūṣiṣyanti
Accusativesuṣyūṣiṣyat suṣyūṣiṣyantī suṣyūṣiṣyatī suṣyūṣiṣyanti
Instrumentalsuṣyūṣiṣyatā suṣyūṣiṣyadbhyām suṣyūṣiṣyadbhiḥ
Dativesuṣyūṣiṣyate suṣyūṣiṣyadbhyām suṣyūṣiṣyadbhyaḥ
Ablativesuṣyūṣiṣyataḥ suṣyūṣiṣyadbhyām suṣyūṣiṣyadbhyaḥ
Genitivesuṣyūṣiṣyataḥ suṣyūṣiṣyatoḥ suṣyūṣiṣyatām
Locativesuṣyūṣiṣyati suṣyūṣiṣyatoḥ suṣyūṣiṣyatsu

Adverb -suṣyūṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria