Declension table of ?sīvitavatī

Deva

FeminineSingularDualPlural
Nominativesīvitavatī sīvitavatyau sīvitavatyaḥ
Vocativesīvitavati sīvitavatyau sīvitavatyaḥ
Accusativesīvitavatīm sīvitavatyau sīvitavatīḥ
Instrumentalsīvitavatyā sīvitavatībhyām sīvitavatībhiḥ
Dativesīvitavatyai sīvitavatībhyām sīvitavatībhyaḥ
Ablativesīvitavatyāḥ sīvitavatībhyām sīvitavatībhyaḥ
Genitivesīvitavatyāḥ sīvitavatyoḥ sīvitavatīnām
Locativesīvitavatyām sīvitavatyoḥ sīvitavatīṣu

Compound sīvitavati - sīvitavatī -

Adverb -sīvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria