Declension table of ?sīvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesīvayiṣyamāṇā sīvayiṣyamāṇe sīvayiṣyamāṇāḥ
Vocativesīvayiṣyamāṇe sīvayiṣyamāṇe sīvayiṣyamāṇāḥ
Accusativesīvayiṣyamāṇām sīvayiṣyamāṇe sīvayiṣyamāṇāḥ
Instrumentalsīvayiṣyamāṇayā sīvayiṣyamāṇābhyām sīvayiṣyamāṇābhiḥ
Dativesīvayiṣyamāṇāyai sīvayiṣyamāṇābhyām sīvayiṣyamāṇābhyaḥ
Ablativesīvayiṣyamāṇāyāḥ sīvayiṣyamāṇābhyām sīvayiṣyamāṇābhyaḥ
Genitivesīvayiṣyamāṇāyāḥ sīvayiṣyamāṇayoḥ sīvayiṣyamāṇānām
Locativesīvayiṣyamāṇāyām sīvayiṣyamāṇayoḥ sīvayiṣyamāṇāsu

Adverb -sīvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria