Declension table of ?suṣyūṣya

Deva

NeuterSingularDualPlural
Nominativesuṣyūṣyam suṣyūṣye suṣyūṣyāṇi
Vocativesuṣyūṣya suṣyūṣye suṣyūṣyāṇi
Accusativesuṣyūṣyam suṣyūṣye suṣyūṣyāṇi
Instrumentalsuṣyūṣyeṇa suṣyūṣyābhyām suṣyūṣyaiḥ
Dativesuṣyūṣyāya suṣyūṣyābhyām suṣyūṣyebhyaḥ
Ablativesuṣyūṣyāt suṣyūṣyābhyām suṣyūṣyebhyaḥ
Genitivesuṣyūṣyasya suṣyūṣyayoḥ suṣyūṣyāṇām
Locativesuṣyūṣye suṣyūṣyayoḥ suṣyūṣyeṣu

Compound suṣyūṣya -

Adverb -suṣyūṣyam -suṣyūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria