Declension table of ?suṣyūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesuṣyūṣyamāṇā suṣyūṣyamāṇe suṣyūṣyamāṇāḥ
Vocativesuṣyūṣyamāṇe suṣyūṣyamāṇe suṣyūṣyamāṇāḥ
Accusativesuṣyūṣyamāṇām suṣyūṣyamāṇe suṣyūṣyamāṇāḥ
Instrumentalsuṣyūṣyamāṇayā suṣyūṣyamāṇābhyām suṣyūṣyamāṇābhiḥ
Dativesuṣyūṣyamāṇāyai suṣyūṣyamāṇābhyām suṣyūṣyamāṇābhyaḥ
Ablativesuṣyūṣyamāṇāyāḥ suṣyūṣyamāṇābhyām suṣyūṣyamāṇābhyaḥ
Genitivesuṣyūṣyamāṇāyāḥ suṣyūṣyamāṇayoḥ suṣyūṣyamāṇānām
Locativesuṣyūṣyamāṇāyām suṣyūṣyamāṇayoḥ suṣyūṣyamāṇāsu

Adverb -suṣyūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria