Declension table of ?sevayantī

Deva

FeminineSingularDualPlural
Nominativesevayantī sevayantyau sevayantyaḥ
Vocativesevayanti sevayantyau sevayantyaḥ
Accusativesevayantīm sevayantyau sevayantīḥ
Instrumentalsevayantyā sevayantībhyām sevayantībhiḥ
Dativesevayantyai sevayantībhyām sevayantībhyaḥ
Ablativesevayantyāḥ sevayantībhyām sevayantībhyaḥ
Genitivesevayantyāḥ sevayantyoḥ sevayantīnām
Locativesevayantyām sevayantyoḥ sevayantīṣu

Compound sevayanti - sevayantī -

Adverb -sevayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria