Declension table of ?suṣyūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesuṣyūṣyamāṇaḥ suṣyūṣyamāṇau suṣyūṣyamāṇāḥ
Vocativesuṣyūṣyamāṇa suṣyūṣyamāṇau suṣyūṣyamāṇāḥ
Accusativesuṣyūṣyamāṇam suṣyūṣyamāṇau suṣyūṣyamāṇān
Instrumentalsuṣyūṣyamāṇena suṣyūṣyamāṇābhyām suṣyūṣyamāṇaiḥ suṣyūṣyamāṇebhiḥ
Dativesuṣyūṣyamāṇāya suṣyūṣyamāṇābhyām suṣyūṣyamāṇebhyaḥ
Ablativesuṣyūṣyamāṇāt suṣyūṣyamāṇābhyām suṣyūṣyamāṇebhyaḥ
Genitivesuṣyūṣyamāṇasya suṣyūṣyamāṇayoḥ suṣyūṣyamāṇānām
Locativesuṣyūṣyamāṇe suṣyūṣyamāṇayoḥ suṣyūṣyamāṇeṣu

Compound suṣyūṣyamāṇa -

Adverb -suṣyūṣyamāṇam -suṣyūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria