Declension table of ?syūtavatī

Deva

FeminineSingularDualPlural
Nominativesyūtavatī syūtavatyau syūtavatyaḥ
Vocativesyūtavati syūtavatyau syūtavatyaḥ
Accusativesyūtavatīm syūtavatyau syūtavatīḥ
Instrumentalsyūtavatyā syūtavatībhyām syūtavatībhiḥ
Dativesyūtavatyai syūtavatībhyām syūtavatībhyaḥ
Ablativesyūtavatyāḥ syūtavatībhyām syūtavatībhyaḥ
Genitivesyūtavatyāḥ syūtavatyoḥ syūtavatīnām
Locativesyūtavatyām syūtavatyoḥ syūtavatīṣu

Compound syūtavati - syūtavatī -

Adverb -syūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria