Declension table of ?suṣyūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesuṣyūṣaṇīyaḥ suṣyūṣaṇīyau suṣyūṣaṇīyāḥ
Vocativesuṣyūṣaṇīya suṣyūṣaṇīyau suṣyūṣaṇīyāḥ
Accusativesuṣyūṣaṇīyam suṣyūṣaṇīyau suṣyūṣaṇīyān
Instrumentalsuṣyūṣaṇīyena suṣyūṣaṇīyābhyām suṣyūṣaṇīyaiḥ suṣyūṣaṇīyebhiḥ
Dativesuṣyūṣaṇīyāya suṣyūṣaṇīyābhyām suṣyūṣaṇīyebhyaḥ
Ablativesuṣyūṣaṇīyāt suṣyūṣaṇīyābhyām suṣyūṣaṇīyebhyaḥ
Genitivesuṣyūṣaṇīyasya suṣyūṣaṇīyayoḥ suṣyūṣaṇīyānām
Locativesuṣyūṣaṇīye suṣyūṣaṇīyayoḥ suṣyūṣaṇīyeṣu

Compound suṣyūṣaṇīya -

Adverb -suṣyūṣaṇīyam -suṣyūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria