Declension table of sevanīya

Deva

MasculineSingularDualPlural
Nominativesevanīyaḥ sevanīyau sevanīyāḥ
Vocativesevanīya sevanīyau sevanīyāḥ
Accusativesevanīyam sevanīyau sevanīyān
Instrumentalsevanīyena sevanīyābhyām sevanīyaiḥ sevanīyebhiḥ
Dativesevanīyāya sevanīyābhyām sevanīyebhyaḥ
Ablativesevanīyāt sevanīyābhyām sevanīyebhyaḥ
Genitivesevanīyasya sevanīyayoḥ sevanīyānām
Locativesevanīye sevanīyayoḥ sevanīyeṣu

Compound sevanīya -

Adverb -sevanīyam -sevanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria