Declension table of ?suṣyūṣya

Deva

MasculineSingularDualPlural
Nominativesuṣyūṣyaḥ suṣyūṣyau suṣyūṣyāḥ
Vocativesuṣyūṣya suṣyūṣyau suṣyūṣyāḥ
Accusativesuṣyūṣyam suṣyūṣyau suṣyūṣyān
Instrumentalsuṣyūṣyeṇa suṣyūṣyābhyām suṣyūṣyaiḥ
Dativesuṣyūṣyāya suṣyūṣyābhyām suṣyūṣyebhyaḥ
Ablativesuṣyūṣyāt suṣyūṣyābhyām suṣyūṣyebhyaḥ
Genitivesuṣyūṣyasya suṣyūṣyayoḥ suṣyūṣyāṇām
Locativesuṣyūṣye suṣyūṣyayoḥ suṣyūṣyeṣu

Compound suṣyūṣya -

Adverb -suṣyūṣyam -suṣyūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria