Declension table of sevita

Deva

MasculineSingularDualPlural
Nominativesevitaḥ sevitau sevitāḥ
Vocativesevita sevitau sevitāḥ
Accusativesevitam sevitau sevitān
Instrumentalsevitena sevitābhyām sevitaiḥ
Dativesevitāya sevitābhyām sevitebhyaḥ
Ablativesevitāt sevitābhyām sevitebhyaḥ
Genitivesevitasya sevitayoḥ sevitānām
Locativesevite sevitayoḥ seviteṣu

Compound sevita -

Adverb -sevitam -sevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria