Declension table of ?suṣyūṣita

Deva

NeuterSingularDualPlural
Nominativesuṣyūṣitam suṣyūṣite suṣyūṣitāni
Vocativesuṣyūṣita suṣyūṣite suṣyūṣitāni
Accusativesuṣyūṣitam suṣyūṣite suṣyūṣitāni
Instrumentalsuṣyūṣitena suṣyūṣitābhyām suṣyūṣitaiḥ
Dativesuṣyūṣitāya suṣyūṣitābhyām suṣyūṣitebhyaḥ
Ablativesuṣyūṣitāt suṣyūṣitābhyām suṣyūṣitebhyaḥ
Genitivesuṣyūṣitasya suṣyūṣitayoḥ suṣyūṣitānām
Locativesuṣyūṣite suṣyūṣitayoḥ suṣyūṣiteṣu

Compound suṣyūṣita -

Adverb -suṣyūṣitam -suṣyūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria