Declension table of ?siṣīvuṣī

Deva

FeminineSingularDualPlural
Nominativesiṣīvuṣī siṣīvuṣyau siṣīvuṣyaḥ
Vocativesiṣīvuṣi siṣīvuṣyau siṣīvuṣyaḥ
Accusativesiṣīvuṣīm siṣīvuṣyau siṣīvuṣīḥ
Instrumentalsiṣīvuṣyā siṣīvuṣībhyām siṣīvuṣībhiḥ
Dativesiṣīvuṣyai siṣīvuṣībhyām siṣīvuṣībhyaḥ
Ablativesiṣīvuṣyāḥ siṣīvuṣībhyām siṣīvuṣībhyaḥ
Genitivesiṣīvuṣyāḥ siṣīvuṣyoḥ siṣīvuṣīṇām
Locativesiṣīvuṣyām siṣīvuṣyoḥ siṣīvuṣīṣu

Compound siṣīvuṣi - siṣīvuṣī -

Adverb -siṣīvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria