Declension table of ?sevayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesevayiṣyamāṇam sevayiṣyamāṇe sevayiṣyamāṇāni
Vocativesevayiṣyamāṇa sevayiṣyamāṇe sevayiṣyamāṇāni
Accusativesevayiṣyamāṇam sevayiṣyamāṇe sevayiṣyamāṇāni
Instrumentalsevayiṣyamāṇena sevayiṣyamāṇābhyām sevayiṣyamāṇaiḥ
Dativesevayiṣyamāṇāya sevayiṣyamāṇābhyām sevayiṣyamāṇebhyaḥ
Ablativesevayiṣyamāṇāt sevayiṣyamāṇābhyām sevayiṣyamāṇebhyaḥ
Genitivesevayiṣyamāṇasya sevayiṣyamāṇayoḥ sevayiṣyamāṇānām
Locativesevayiṣyamāṇe sevayiṣyamāṇayoḥ sevayiṣyamāṇeṣu

Compound sevayiṣyamāṇa -

Adverb -sevayiṣyamāṇam -sevayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria