Conjugation tables of mṛg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛgyāmi mṛgyāvaḥ mṛgyāmaḥ
Secondmṛgyasi mṛgyathaḥ mṛgyatha
Thirdmṛgyati mṛgyataḥ mṛgyanti


MiddleSingularDualPlural
Firstmṛgye mṛgyāvahe mṛgyāmahe
Secondmṛgyase mṛgyethe mṛgyadhve
Thirdmṛgyate mṛgyete mṛgyante


PassiveSingularDualPlural
Firstmṛgye mṛgyāvahe mṛgyāmahe
Secondmṛgyase mṛgyethe mṛgyadhve
Thirdmṛgyate mṛgyete mṛgyante


Imperfect

ActiveSingularDualPlural
Firstamṛgyam amṛgyāva amṛgyāma
Secondamṛgyaḥ amṛgyatam amṛgyata
Thirdamṛgyat amṛgyatām amṛgyan


MiddleSingularDualPlural
Firstamṛgye amṛgyāvahi amṛgyāmahi
Secondamṛgyathāḥ amṛgyethām amṛgyadhvam
Thirdamṛgyata amṛgyetām amṛgyanta


PassiveSingularDualPlural
Firstamṛgye amṛgyāvahi amṛgyāmahi
Secondamṛgyathāḥ amṛgyethām amṛgyadhvam
Thirdamṛgyata amṛgyetām amṛgyanta


Optative

ActiveSingularDualPlural
Firstmṛgyeyam mṛgyeva mṛgyema
Secondmṛgyeḥ mṛgyetam mṛgyeta
Thirdmṛgyet mṛgyetām mṛgyeyuḥ


MiddleSingularDualPlural
Firstmṛgyeya mṛgyevahi mṛgyemahi
Secondmṛgyethāḥ mṛgyeyāthām mṛgyedhvam
Thirdmṛgyeta mṛgyeyātām mṛgyeran


PassiveSingularDualPlural
Firstmṛgyeya mṛgyevahi mṛgyemahi
Secondmṛgyethāḥ mṛgyeyāthām mṛgyedhvam
Thirdmṛgyeta mṛgyeyātām mṛgyeran


Imperative

ActiveSingularDualPlural
Firstmṛgyāṇi mṛgyāva mṛgyāma
Secondmṛgya mṛgyatam mṛgyata
Thirdmṛgyatu mṛgyatām mṛgyantu


MiddleSingularDualPlural
Firstmṛgyai mṛgyāvahai mṛgyāmahai
Secondmṛgyasva mṛgyethām mṛgyadhvam
Thirdmṛgyatām mṛgyetām mṛgyantām


PassiveSingularDualPlural
Firstmṛgyai mṛgyāvahai mṛgyāmahai
Secondmṛgyasva mṛgyethām mṛgyadhvam
Thirdmṛgyatām mṛgyetām mṛgyantām


Future

ActiveSingularDualPlural
Firstmargiṣyāmi margiṣyāvaḥ margiṣyāmaḥ
Secondmargiṣyasi margiṣyathaḥ margiṣyatha
Thirdmargiṣyati margiṣyataḥ margiṣyanti


MiddleSingularDualPlural
Firstmargiṣye margiṣyāvahe margiṣyāmahe
Secondmargiṣyase margiṣyethe margiṣyadhve
Thirdmargiṣyate margiṣyete margiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmargitāsmi margitāsvaḥ margitāsmaḥ
Secondmargitāsi margitāsthaḥ margitāstha
Thirdmargitā margitārau margitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamarga mamṛgiva mamṛgima
Secondmamargitha mamṛgathuḥ mamṛga
Thirdmamarga mamṛgatuḥ mamṛguḥ


MiddleSingularDualPlural
Firstmamṛge mamṛgivahe mamṛgimahe
Secondmamṛgiṣe mamṛgāthe mamṛgidhve
Thirdmamṛge mamṛgāte mamṛgire


Benedictive

ActiveSingularDualPlural
Firstmṛgyāsam mṛgyāsva mṛgyāsma
Secondmṛgyāḥ mṛgyāstam mṛgyāsta
Thirdmṛgyāt mṛgyāstām mṛgyāsuḥ

Participles

Past Passive Participle
margita m. n. margitā f.

Past Active Participle
margitavat m. n. margitavatī f.

Present Active Participle
mṛgyat m. n. mṛgyantī f.

Present Middle Participle
mṛgyamāṇa m. n. mṛgyamāṇā f.

Present Passive Participle
mṛgyamāṇa m. n. mṛgyamāṇā f.

Future Active Participle
margiṣyat m. n. margiṣyantī f.

Future Middle Participle
margiṣyamāṇa m. n. margiṣyamāṇā f.

Future Passive Participle
margitavya m. n. margitavyā f.

Future Passive Participle
mṛgya m. n. mṛgyā f.

Future Passive Participle
margaṇīya m. n. margaṇīyā f.

Perfect Active Participle
mamṛgvas m. n. mamṛguṣī f.

Perfect Middle Participle
mamṛgāṇa m. n. mamṛgāṇā f.

Indeclinable forms

Infinitive
margitum

Absolutive
margitvā

Absolutive
-margya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria