Declension table of ?margiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemargiṣyamāṇam margiṣyamāṇe margiṣyamāṇāni
Vocativemargiṣyamāṇa margiṣyamāṇe margiṣyamāṇāni
Accusativemargiṣyamāṇam margiṣyamāṇe margiṣyamāṇāni
Instrumentalmargiṣyamāṇena margiṣyamāṇābhyām margiṣyamāṇaiḥ
Dativemargiṣyamāṇāya margiṣyamāṇābhyām margiṣyamāṇebhyaḥ
Ablativemargiṣyamāṇāt margiṣyamāṇābhyām margiṣyamāṇebhyaḥ
Genitivemargiṣyamāṇasya margiṣyamāṇayoḥ margiṣyamāṇānām
Locativemargiṣyamāṇe margiṣyamāṇayoḥ margiṣyamāṇeṣu

Compound margiṣyamāṇa -

Adverb -margiṣyamāṇam -margiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria