Declension table of ?margiṣyantī

Deva

FeminineSingularDualPlural
Nominativemargiṣyantī margiṣyantyau margiṣyantyaḥ
Vocativemargiṣyanti margiṣyantyau margiṣyantyaḥ
Accusativemargiṣyantīm margiṣyantyau margiṣyantīḥ
Instrumentalmargiṣyantyā margiṣyantībhyām margiṣyantībhiḥ
Dativemargiṣyantyai margiṣyantībhyām margiṣyantībhyaḥ
Ablativemargiṣyantyāḥ margiṣyantībhyām margiṣyantībhyaḥ
Genitivemargiṣyantyāḥ margiṣyantyoḥ margiṣyantīnām
Locativemargiṣyantyām margiṣyantyoḥ margiṣyantīṣu

Compound margiṣyanti - margiṣyantī -

Adverb -margiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria