Declension table of ?mṛgyamāṇa

Deva

NeuterSingularDualPlural
Nominativemṛgyamāṇam mṛgyamāṇe mṛgyamāṇāni
Vocativemṛgyamāṇa mṛgyamāṇe mṛgyamāṇāni
Accusativemṛgyamāṇam mṛgyamāṇe mṛgyamāṇāni
Instrumentalmṛgyamāṇena mṛgyamāṇābhyām mṛgyamāṇaiḥ
Dativemṛgyamāṇāya mṛgyamāṇābhyām mṛgyamāṇebhyaḥ
Ablativemṛgyamāṇāt mṛgyamāṇābhyām mṛgyamāṇebhyaḥ
Genitivemṛgyamāṇasya mṛgyamāṇayoḥ mṛgyamāṇānām
Locativemṛgyamāṇe mṛgyamāṇayoḥ mṛgyamāṇeṣu

Compound mṛgyamāṇa -

Adverb -mṛgyamāṇam -mṛgyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria