Declension table of ?margitavat

Deva

MasculineSingularDualPlural
Nominativemargitavān margitavantau margitavantaḥ
Vocativemargitavan margitavantau margitavantaḥ
Accusativemargitavantam margitavantau margitavataḥ
Instrumentalmargitavatā margitavadbhyām margitavadbhiḥ
Dativemargitavate margitavadbhyām margitavadbhyaḥ
Ablativemargitavataḥ margitavadbhyām margitavadbhyaḥ
Genitivemargitavataḥ margitavatoḥ margitavatām
Locativemargitavati margitavatoḥ margitavatsu

Compound margitavat -

Adverb -margitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria