Declension table of ?margitavya

Deva

MasculineSingularDualPlural
Nominativemargitavyaḥ margitavyau margitavyāḥ
Vocativemargitavya margitavyau margitavyāḥ
Accusativemargitavyam margitavyau margitavyān
Instrumentalmargitavyena margitavyābhyām margitavyaiḥ
Dativemargitavyāya margitavyābhyām margitavyebhyaḥ
Ablativemargitavyāt margitavyābhyām margitavyebhyaḥ
Genitivemargitavyasya margitavyayoḥ margitavyānām
Locativemargitavye margitavyayoḥ margitavyeṣu

Compound margitavya -

Adverb -margitavyam -margitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria