Declension table of ?mamṛguṣī

Deva

FeminineSingularDualPlural
Nominativemamṛguṣī mamṛguṣyau mamṛguṣyaḥ
Vocativemamṛguṣi mamṛguṣyau mamṛguṣyaḥ
Accusativemamṛguṣīm mamṛguṣyau mamṛguṣīḥ
Instrumentalmamṛguṣyā mamṛguṣībhyām mamṛguṣībhiḥ
Dativemamṛguṣyai mamṛguṣībhyām mamṛguṣībhyaḥ
Ablativemamṛguṣyāḥ mamṛguṣībhyām mamṛguṣībhyaḥ
Genitivemamṛguṣyāḥ mamṛguṣyoḥ mamṛguṣīṇām
Locativemamṛguṣyām mamṛguṣyoḥ mamṛguṣīṣu

Compound mamṛguṣi - mamṛguṣī -

Adverb -mamṛguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria