Declension table of ?mamṛgvas

Deva

MasculineSingularDualPlural
Nominativemamṛgvān mamṛgvāṃsau mamṛgvāṃsaḥ
Vocativemamṛgvan mamṛgvāṃsau mamṛgvāṃsaḥ
Accusativemamṛgvāṃsam mamṛgvāṃsau mamṛguṣaḥ
Instrumentalmamṛguṣā mamṛgvadbhyām mamṛgvadbhiḥ
Dativemamṛguṣe mamṛgvadbhyām mamṛgvadbhyaḥ
Ablativemamṛguṣaḥ mamṛgvadbhyām mamṛgvadbhyaḥ
Genitivemamṛguṣaḥ mamṛguṣoḥ mamṛguṣām
Locativemamṛguṣi mamṛguṣoḥ mamṛgvatsu

Compound mamṛgvat -

Adverb -mamṛgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria