Declension table of ?margitavya

Deva

NeuterSingularDualPlural
Nominativemargitavyam margitavye margitavyāni
Vocativemargitavya margitavye margitavyāni
Accusativemargitavyam margitavye margitavyāni
Instrumentalmargitavyena margitavyābhyām margitavyaiḥ
Dativemargitavyāya margitavyābhyām margitavyebhyaḥ
Ablativemargitavyāt margitavyābhyām margitavyebhyaḥ
Genitivemargitavyasya margitavyayoḥ margitavyānām
Locativemargitavye margitavyayoḥ margitavyeṣu

Compound margitavya -

Adverb -margitavyam -margitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria