Declension table of ?mṛgyat

Deva

MasculineSingularDualPlural
Nominativemṛgyan mṛgyantau mṛgyantaḥ
Vocativemṛgyan mṛgyantau mṛgyantaḥ
Accusativemṛgyantam mṛgyantau mṛgyataḥ
Instrumentalmṛgyatā mṛgyadbhyām mṛgyadbhiḥ
Dativemṛgyate mṛgyadbhyām mṛgyadbhyaḥ
Ablativemṛgyataḥ mṛgyadbhyām mṛgyadbhyaḥ
Genitivemṛgyataḥ mṛgyatoḥ mṛgyatām
Locativemṛgyati mṛgyatoḥ mṛgyatsu

Compound mṛgyat -

Adverb -mṛgyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria