Declension table of ?mṛgyamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛgyamāṇaḥ mṛgyamāṇau mṛgyamāṇāḥ
Vocativemṛgyamāṇa mṛgyamāṇau mṛgyamāṇāḥ
Accusativemṛgyamāṇam mṛgyamāṇau mṛgyamāṇān
Instrumentalmṛgyamāṇena mṛgyamāṇābhyām mṛgyamāṇaiḥ
Dativemṛgyamāṇāya mṛgyamāṇābhyām mṛgyamāṇebhyaḥ
Ablativemṛgyamāṇāt mṛgyamāṇābhyām mṛgyamāṇebhyaḥ
Genitivemṛgyamāṇasya mṛgyamāṇayoḥ mṛgyamāṇānām
Locativemṛgyamāṇe mṛgyamāṇayoḥ mṛgyamāṇeṣu

Compound mṛgyamāṇa -

Adverb -mṛgyamāṇam -mṛgyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria