Declension table of ?margaṇīya

Deva

MasculineSingularDualPlural
Nominativemargaṇīyaḥ margaṇīyau margaṇīyāḥ
Vocativemargaṇīya margaṇīyau margaṇīyāḥ
Accusativemargaṇīyam margaṇīyau margaṇīyān
Instrumentalmargaṇīyena margaṇīyābhyām margaṇīyaiḥ margaṇīyebhiḥ
Dativemargaṇīyāya margaṇīyābhyām margaṇīyebhyaḥ
Ablativemargaṇīyāt margaṇīyābhyām margaṇīyebhyaḥ
Genitivemargaṇīyasya margaṇīyayoḥ margaṇīyānām
Locativemargaṇīye margaṇīyayoḥ margaṇīyeṣu

Compound margaṇīya -

Adverb -margaṇīyam -margaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria