Declension table of ?margaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | margaṇīyaḥ | margaṇīyau | margaṇīyāḥ |
Vocative | margaṇīya | margaṇīyau | margaṇīyāḥ |
Accusative | margaṇīyam | margaṇīyau | margaṇīyān |
Instrumental | margaṇīyena | margaṇīyābhyām | margaṇīyaiḥ |
Dative | margaṇīyāya | margaṇīyābhyām | margaṇīyebhyaḥ |
Ablative | margaṇīyāt | margaṇīyābhyām | margaṇīyebhyaḥ |
Genitive | margaṇīyasya | margaṇīyayoḥ | margaṇīyānām |
Locative | margaṇīye | margaṇīyayoḥ | margaṇīyeṣu |